Declension table of ?varṇaprakāśa

Deva

MasculineSingularDualPlural
Nominativevarṇaprakāśaḥ varṇaprakāśau varṇaprakāśāḥ
Vocativevarṇaprakāśa varṇaprakāśau varṇaprakāśāḥ
Accusativevarṇaprakāśam varṇaprakāśau varṇaprakāśān
Instrumentalvarṇaprakāśena varṇaprakāśābhyām varṇaprakāśaiḥ varṇaprakāśebhiḥ
Dativevarṇaprakāśāya varṇaprakāśābhyām varṇaprakāśebhyaḥ
Ablativevarṇaprakāśāt varṇaprakāśābhyām varṇaprakāśebhyaḥ
Genitivevarṇaprakāśasya varṇaprakāśayoḥ varṇaprakāśānām
Locativevarṇaprakāśe varṇaprakāśayoḥ varṇaprakāśeṣu

Compound varṇaprakāśa -

Adverb -varṇaprakāśam -varṇaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria