Declension table of ?varṇapaṭala

Deva

MasculineSingularDualPlural
Nominativevarṇapaṭalaḥ varṇapaṭalau varṇapaṭalāḥ
Vocativevarṇapaṭala varṇapaṭalau varṇapaṭalāḥ
Accusativevarṇapaṭalam varṇapaṭalau varṇapaṭalān
Instrumentalvarṇapaṭalena varṇapaṭalābhyām varṇapaṭalaiḥ varṇapaṭalebhiḥ
Dativevarṇapaṭalāya varṇapaṭalābhyām varṇapaṭalebhyaḥ
Ablativevarṇapaṭalāt varṇapaṭalābhyām varṇapaṭalebhyaḥ
Genitivevarṇapaṭalasya varṇapaṭalayoḥ varṇapaṭalānām
Locativevarṇapaṭale varṇapaṭalayoḥ varṇapaṭaleṣu

Compound varṇapaṭala -

Adverb -varṇapaṭalam -varṇapaṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria