Declension table of ?varṇakramavivaraṇa

Deva

NeuterSingularDualPlural
Nominativevarṇakramavivaraṇam varṇakramavivaraṇe varṇakramavivaraṇāni
Vocativevarṇakramavivaraṇa varṇakramavivaraṇe varṇakramavivaraṇāni
Accusativevarṇakramavivaraṇam varṇakramavivaraṇe varṇakramavivaraṇāni
Instrumentalvarṇakramavivaraṇena varṇakramavivaraṇābhyām varṇakramavivaraṇaiḥ
Dativevarṇakramavivaraṇāya varṇakramavivaraṇābhyām varṇakramavivaraṇebhyaḥ
Ablativevarṇakramavivaraṇāt varṇakramavivaraṇābhyām varṇakramavivaraṇebhyaḥ
Genitivevarṇakramavivaraṇasya varṇakramavivaraṇayoḥ varṇakramavivaraṇānām
Locativevarṇakramavivaraṇe varṇakramavivaraṇayoḥ varṇakramavivaraṇeṣu

Compound varṇakramavivaraṇa -

Adverb -varṇakramavivaraṇam -varṇakramavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria