Declension table of ?varṇakramalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativevarṇakramalakṣaṇam varṇakramalakṣaṇe varṇakramalakṣaṇāni
Vocativevarṇakramalakṣaṇa varṇakramalakṣaṇe varṇakramalakṣaṇāni
Accusativevarṇakramalakṣaṇam varṇakramalakṣaṇe varṇakramalakṣaṇāni
Instrumentalvarṇakramalakṣaṇena varṇakramalakṣaṇābhyām varṇakramalakṣaṇaiḥ
Dativevarṇakramalakṣaṇāya varṇakramalakṣaṇābhyām varṇakramalakṣaṇebhyaḥ
Ablativevarṇakramalakṣaṇāt varṇakramalakṣaṇābhyām varṇakramalakṣaṇebhyaḥ
Genitivevarṇakramalakṣaṇasya varṇakramalakṣaṇayoḥ varṇakramalakṣaṇānām
Locativevarṇakramalakṣaṇe varṇakramalakṣaṇayoḥ varṇakramalakṣaṇeṣu

Compound varṇakramalakṣaṇa -

Adverb -varṇakramalakṣaṇam -varṇakramalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria