Declension table of ?varṇakita

Deva

MasculineSingularDualPlural
Nominativevarṇakitaḥ varṇakitau varṇakitāḥ
Vocativevarṇakita varṇakitau varṇakitāḥ
Accusativevarṇakitam varṇakitau varṇakitān
Instrumentalvarṇakitena varṇakitābhyām varṇakitaiḥ varṇakitebhiḥ
Dativevarṇakitāya varṇakitābhyām varṇakitebhyaḥ
Ablativevarṇakitāt varṇakitābhyām varṇakitebhyaḥ
Genitivevarṇakitasya varṇakitayoḥ varṇakitānām
Locativevarṇakite varṇakitayoḥ varṇakiteṣu

Compound varṇakita -

Adverb -varṇakitam -varṇakitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria