Declension table of ?varṇakadaṇḍaka

Deva

MasculineSingularDualPlural
Nominativevarṇakadaṇḍakaḥ varṇakadaṇḍakau varṇakadaṇḍakāḥ
Vocativevarṇakadaṇḍaka varṇakadaṇḍakau varṇakadaṇḍakāḥ
Accusativevarṇakadaṇḍakam varṇakadaṇḍakau varṇakadaṇḍakān
Instrumentalvarṇakadaṇḍakena varṇakadaṇḍakābhyām varṇakadaṇḍakaiḥ varṇakadaṇḍakebhiḥ
Dativevarṇakadaṇḍakāya varṇakadaṇḍakābhyām varṇakadaṇḍakebhyaḥ
Ablativevarṇakadaṇḍakāt varṇakadaṇḍakābhyām varṇakadaṇḍakebhyaḥ
Genitivevarṇakadaṇḍakasya varṇakadaṇḍakayoḥ varṇakadaṇḍakānām
Locativevarṇakadaṇḍake varṇakadaṇḍakayoḥ varṇakadaṇḍakeṣu

Compound varṇakadaṇḍaka -

Adverb -varṇakadaṇḍakam -varṇakadaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria