Declension table of varṇaka

Deva

NeuterSingularDualPlural
Nominativevarṇakam varṇake varṇakāni
Vocativevarṇaka varṇake varṇakāni
Accusativevarṇakam varṇake varṇakāni
Instrumentalvarṇakena varṇakābhyām varṇakaiḥ
Dativevarṇakāya varṇakābhyām varṇakebhyaḥ
Ablativevarṇakāt varṇakābhyām varṇakebhyaḥ
Genitivevarṇakasya varṇakayoḥ varṇakānām
Locativevarṇake varṇakayoḥ varṇakeṣu

Compound varṇaka -

Adverb -varṇakam -varṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria