Declension table of ?varṇakṛt

Deva

NeuterSingularDualPlural
Nominativevarṇakṛt varṇakṛtī varṇakṛnti
Vocativevarṇakṛt varṇakṛtī varṇakṛnti
Accusativevarṇakṛt varṇakṛtī varṇakṛnti
Instrumentalvarṇakṛtā varṇakṛdbhyām varṇakṛdbhiḥ
Dativevarṇakṛte varṇakṛdbhyām varṇakṛdbhyaḥ
Ablativevarṇakṛtaḥ varṇakṛdbhyām varṇakṛdbhyaḥ
Genitivevarṇakṛtaḥ varṇakṛtoḥ varṇakṛtām
Locativevarṇakṛti varṇakṛtoḥ varṇakṛtsu

Compound varṇakṛt -

Adverb -varṇakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria