Declension table of ?varṇajyeṣṭhā

Deva

FeminineSingularDualPlural
Nominativevarṇajyeṣṭhā varṇajyeṣṭhe varṇajyeṣṭhāḥ
Vocativevarṇajyeṣṭhe varṇajyeṣṭhe varṇajyeṣṭhāḥ
Accusativevarṇajyeṣṭhām varṇajyeṣṭhe varṇajyeṣṭhāḥ
Instrumentalvarṇajyeṣṭhayā varṇajyeṣṭhābhyām varṇajyeṣṭhābhiḥ
Dativevarṇajyeṣṭhāyai varṇajyeṣṭhābhyām varṇajyeṣṭhābhyaḥ
Ablativevarṇajyeṣṭhāyāḥ varṇajyeṣṭhābhyām varṇajyeṣṭhābhyaḥ
Genitivevarṇajyeṣṭhāyāḥ varṇajyeṣṭhayoḥ varṇajyeṣṭhānām
Locativevarṇajyeṣṭhāyām varṇajyeṣṭhayoḥ varṇajyeṣṭhāsu

Adverb -varṇajyeṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria