Declension table of ?varṇajyeṣṭha

Deva

MasculineSingularDualPlural
Nominativevarṇajyeṣṭhaḥ varṇajyeṣṭhau varṇajyeṣṭhāḥ
Vocativevarṇajyeṣṭha varṇajyeṣṭhau varṇajyeṣṭhāḥ
Accusativevarṇajyeṣṭham varṇajyeṣṭhau varṇajyeṣṭhān
Instrumentalvarṇajyeṣṭhena varṇajyeṣṭhābhyām varṇajyeṣṭhaiḥ varṇajyeṣṭhebhiḥ
Dativevarṇajyeṣṭhāya varṇajyeṣṭhābhyām varṇajyeṣṭhebhyaḥ
Ablativevarṇajyeṣṭhāt varṇajyeṣṭhābhyām varṇajyeṣṭhebhyaḥ
Genitivevarṇajyeṣṭhasya varṇajyeṣṭhayoḥ varṇajyeṣṭhānām
Locativevarṇajyeṣṭhe varṇajyeṣṭhayoḥ varṇajyeṣṭheṣu

Compound varṇajyeṣṭha -

Adverb -varṇajyeṣṭham -varṇajyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria