Declension table of ?varṇajyāyasā

Deva

FeminineSingularDualPlural
Nominativevarṇajyāyasā varṇajyāyase varṇajyāyasāḥ
Vocativevarṇajyāyase varṇajyāyase varṇajyāyasāḥ
Accusativevarṇajyāyasām varṇajyāyase varṇajyāyasāḥ
Instrumentalvarṇajyāyasayā varṇajyāyasābhyām varṇajyāyasābhiḥ
Dativevarṇajyāyasāyai varṇajyāyasābhyām varṇajyāyasābhyaḥ
Ablativevarṇajyāyasāyāḥ varṇajyāyasābhyām varṇajyāyasābhyaḥ
Genitivevarṇajyāyasāyāḥ varṇajyāyasayoḥ varṇajyāyasānām
Locativevarṇajyāyasāyām varṇajyāyasayoḥ varṇajyāyasāsu

Adverb -varṇajyāyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria