Declension table of ?varṇagata

Deva

NeuterSingularDualPlural
Nominativevarṇagatam varṇagate varṇagatāni
Vocativevarṇagata varṇagate varṇagatāni
Accusativevarṇagatam varṇagate varṇagatāni
Instrumentalvarṇagatena varṇagatābhyām varṇagataiḥ
Dativevarṇagatāya varṇagatābhyām varṇagatebhyaḥ
Ablativevarṇagatāt varṇagatābhyām varṇagatebhyaḥ
Genitivevarṇagatasya varṇagatayoḥ varṇagatānām
Locativevarṇagate varṇagatayoḥ varṇagateṣu

Compound varṇagata -

Adverb -varṇagatam -varṇagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria