Declension table of ?varṇagata

Deva

MasculineSingularDualPlural
Nominativevarṇagataḥ varṇagatau varṇagatāḥ
Vocativevarṇagata varṇagatau varṇagatāḥ
Accusativevarṇagatam varṇagatau varṇagatān
Instrumentalvarṇagatena varṇagatābhyām varṇagataiḥ varṇagatebhiḥ
Dativevarṇagatāya varṇagatābhyām varṇagatebhyaḥ
Ablativevarṇagatāt varṇagatābhyām varṇagatebhyaḥ
Genitivevarṇagatasya varṇagatayoḥ varṇagatānām
Locativevarṇagate varṇagatayoḥ varṇagateṣu

Compound varṇagata -

Adverb -varṇagatam -varṇagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria