Declension table of ?varṇadvayamayī

Deva

FeminineSingularDualPlural
Nominativevarṇadvayamayī varṇadvayamayyau varṇadvayamayyaḥ
Vocativevarṇadvayamayi varṇadvayamayyau varṇadvayamayyaḥ
Accusativevarṇadvayamayīm varṇadvayamayyau varṇadvayamayīḥ
Instrumentalvarṇadvayamayyā varṇadvayamayībhyām varṇadvayamayībhiḥ
Dativevarṇadvayamayyai varṇadvayamayībhyām varṇadvayamayībhyaḥ
Ablativevarṇadvayamayyāḥ varṇadvayamayībhyām varṇadvayamayībhyaḥ
Genitivevarṇadvayamayyāḥ varṇadvayamayyoḥ varṇadvayamayīnām
Locativevarṇadvayamayyām varṇadvayamayyoḥ varṇadvayamayīṣu

Compound varṇadvayamayi - varṇadvayamayī -

Adverb -varṇadvayamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria