Declension table of ?varṇadvayamaya

Deva

MasculineSingularDualPlural
Nominativevarṇadvayamayaḥ varṇadvayamayau varṇadvayamayāḥ
Vocativevarṇadvayamaya varṇadvayamayau varṇadvayamayāḥ
Accusativevarṇadvayamayam varṇadvayamayau varṇadvayamayān
Instrumentalvarṇadvayamayena varṇadvayamayābhyām varṇadvayamayaiḥ varṇadvayamayebhiḥ
Dativevarṇadvayamayāya varṇadvayamayābhyām varṇadvayamayebhyaḥ
Ablativevarṇadvayamayāt varṇadvayamayābhyām varṇadvayamayebhyaḥ
Genitivevarṇadvayamayasya varṇadvayamayayoḥ varṇadvayamayānām
Locativevarṇadvayamaye varṇadvayamayayoḥ varṇadvayamayeṣu

Compound varṇadvayamaya -

Adverb -varṇadvayamayam -varṇadvayamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria