Declension table of ?varṇadūṣikā

Deva

FeminineSingularDualPlural
Nominativevarṇadūṣikā varṇadūṣike varṇadūṣikāḥ
Vocativevarṇadūṣike varṇadūṣike varṇadūṣikāḥ
Accusativevarṇadūṣikām varṇadūṣike varṇadūṣikāḥ
Instrumentalvarṇadūṣikayā varṇadūṣikābhyām varṇadūṣikābhiḥ
Dativevarṇadūṣikāyai varṇadūṣikābhyām varṇadūṣikābhyaḥ
Ablativevarṇadūṣikāyāḥ varṇadūṣikābhyām varṇadūṣikābhyaḥ
Genitivevarṇadūṣikāyāḥ varṇadūṣikayoḥ varṇadūṣikāṇām
Locativevarṇadūṣikāyām varṇadūṣikayoḥ varṇadūṣikāsu

Adverb -varṇadūṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria