Declension table of ?varṇadūṣaka

Deva

NeuterSingularDualPlural
Nominativevarṇadūṣakam varṇadūṣake varṇadūṣakāṇi
Vocativevarṇadūṣaka varṇadūṣake varṇadūṣakāṇi
Accusativevarṇadūṣakam varṇadūṣake varṇadūṣakāṇi
Instrumentalvarṇadūṣakeṇa varṇadūṣakābhyām varṇadūṣakaiḥ
Dativevarṇadūṣakāya varṇadūṣakābhyām varṇadūṣakebhyaḥ
Ablativevarṇadūṣakāt varṇadūṣakābhyām varṇadūṣakebhyaḥ
Genitivevarṇadūṣakasya varṇadūṣakayoḥ varṇadūṣakāṇām
Locativevarṇadūṣake varṇadūṣakayoḥ varṇadūṣakeṣu

Compound varṇadūṣaka -

Adverb -varṇadūṣakam -varṇadūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria