Declension table of ?varṇadevatā

Deva

FeminineSingularDualPlural
Nominativevarṇadevatā varṇadevate varṇadevatāḥ
Vocativevarṇadevate varṇadevate varṇadevatāḥ
Accusativevarṇadevatām varṇadevate varṇadevatāḥ
Instrumentalvarṇadevatayā varṇadevatābhyām varṇadevatābhiḥ
Dativevarṇadevatāyai varṇadevatābhyām varṇadevatābhyaḥ
Ablativevarṇadevatāyāḥ varṇadevatābhyām varṇadevatābhyaḥ
Genitivevarṇadevatāyāḥ varṇadevatayoḥ varṇadevatānām
Locativevarṇadevatāyām varṇadevatayoḥ varṇadevatāsu

Adverb -varṇadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria