Declension table of ?varṇada

Deva

NeuterSingularDualPlural
Nominativevarṇadam varṇade varṇadāni
Vocativevarṇada varṇade varṇadāni
Accusativevarṇadam varṇade varṇadāni
Instrumentalvarṇadena varṇadābhyām varṇadaiḥ
Dativevarṇadāya varṇadābhyām varṇadebhyaḥ
Ablativevarṇadāt varṇadābhyām varṇadebhyaḥ
Genitivevarṇadasya varṇadayoḥ varṇadānām
Locativevarṇade varṇadayoḥ varṇadeṣu

Compound varṇada -

Adverb -varṇadam -varṇadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria