Declension table of ?varṇacāraka

Deva

MasculineSingularDualPlural
Nominativevarṇacārakaḥ varṇacārakau varṇacārakāḥ
Vocativevarṇacāraka varṇacārakau varṇacārakāḥ
Accusativevarṇacārakam varṇacārakau varṇacārakān
Instrumentalvarṇacārakeṇa varṇacārakābhyām varṇacārakaiḥ varṇacārakebhiḥ
Dativevarṇacārakāya varṇacārakābhyām varṇacārakebhyaḥ
Ablativevarṇacārakāt varṇacārakābhyām varṇacārakebhyaḥ
Genitivevarṇacārakasya varṇacārakayoḥ varṇacārakāṇām
Locativevarṇacārake varṇacārakayoḥ varṇacārakeṣu

Compound varṇacāraka -

Adverb -varṇacārakam -varṇacārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria