Declension table of ?varṇabhedavidhi

Deva

MasculineSingularDualPlural
Nominativevarṇabhedavidhiḥ varṇabhedavidhī varṇabhedavidhayaḥ
Vocativevarṇabhedavidhe varṇabhedavidhī varṇabhedavidhayaḥ
Accusativevarṇabhedavidhim varṇabhedavidhī varṇabhedavidhīn
Instrumentalvarṇabhedavidhinā varṇabhedavidhibhyām varṇabhedavidhibhiḥ
Dativevarṇabhedavidhaye varṇabhedavidhibhyām varṇabhedavidhibhyaḥ
Ablativevarṇabhedavidheḥ varṇabhedavidhibhyām varṇabhedavidhibhyaḥ
Genitivevarṇabhedavidheḥ varṇabhedavidhyoḥ varṇabhedavidhīnām
Locativevarṇabhedavidhau varṇabhedavidhyoḥ varṇabhedavidhiṣu

Compound varṇabhedavidhi -

Adverb -varṇabhedavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria