Declension table of ?varṇāśramin

Deva

NeuterSingularDualPlural
Nominativevarṇāśrami varṇāśramiṇī varṇāśramīṇi
Vocativevarṇāśramin varṇāśrami varṇāśramiṇī varṇāśramīṇi
Accusativevarṇāśrami varṇāśramiṇī varṇāśramīṇi
Instrumentalvarṇāśramiṇā varṇāśramibhyām varṇāśramibhiḥ
Dativevarṇāśramiṇe varṇāśramibhyām varṇāśramibhyaḥ
Ablativevarṇāśramiṇaḥ varṇāśramibhyām varṇāśramibhyaḥ
Genitivevarṇāśramiṇaḥ varṇāśramiṇoḥ varṇāśramiṇām
Locativevarṇāśramiṇi varṇāśramiṇoḥ varṇāśramiṣu

Compound varṇāśrami -

Adverb -varṇāśrami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria