Declension table of ?varṇāśramiṇī

Deva

FeminineSingularDualPlural
Nominativevarṇāśramiṇī varṇāśramiṇyau varṇāśramiṇyaḥ
Vocativevarṇāśramiṇi varṇāśramiṇyau varṇāśramiṇyaḥ
Accusativevarṇāśramiṇīm varṇāśramiṇyau varṇāśramiṇīḥ
Instrumentalvarṇāśramiṇyā varṇāśramiṇībhyām varṇāśramiṇībhiḥ
Dativevarṇāśramiṇyai varṇāśramiṇībhyām varṇāśramiṇībhyaḥ
Ablativevarṇāśramiṇyāḥ varṇāśramiṇībhyām varṇāśramiṇībhyaḥ
Genitivevarṇāśramiṇyāḥ varṇāśramiṇyoḥ varṇāśramiṇīnām
Locativevarṇāśramiṇyām varṇāśramiṇyoḥ varṇāśramiṇīṣu

Compound varṇāśramiṇi - varṇāśramiṇī -

Adverb -varṇāśramiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria