Declension table of ?varṇāśramavat

Deva

NeuterSingularDualPlural
Nominativevarṇāśramavat varṇāśramavantī varṇāśramavatī varṇāśramavanti
Vocativevarṇāśramavat varṇāśramavantī varṇāśramavatī varṇāśramavanti
Accusativevarṇāśramavat varṇāśramavantī varṇāśramavatī varṇāśramavanti
Instrumentalvarṇāśramavatā varṇāśramavadbhyām varṇāśramavadbhiḥ
Dativevarṇāśramavate varṇāśramavadbhyām varṇāśramavadbhyaḥ
Ablativevarṇāśramavataḥ varṇāśramavadbhyām varṇāśramavadbhyaḥ
Genitivevarṇāśramavataḥ varṇāśramavatoḥ varṇāśramavatām
Locativevarṇāśramavati varṇāśramavatoḥ varṇāśramavatsu

Adverb -varṇāśramavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria