Declension table of ?varṇāśramavat

Deva

MasculineSingularDualPlural
Nominativevarṇāśramavān varṇāśramavantau varṇāśramavantaḥ
Vocativevarṇāśramavan varṇāśramavantau varṇāśramavantaḥ
Accusativevarṇāśramavantam varṇāśramavantau varṇāśramavataḥ
Instrumentalvarṇāśramavatā varṇāśramavadbhyām varṇāśramavadbhiḥ
Dativevarṇāśramavate varṇāśramavadbhyām varṇāśramavadbhyaḥ
Ablativevarṇāśramavataḥ varṇāśramavadbhyām varṇāśramavadbhyaḥ
Genitivevarṇāśramavataḥ varṇāśramavatoḥ varṇāśramavatām
Locativevarṇāśramavati varṇāśramavatoḥ varṇāśramavatsu

Compound varṇāśramavat -

Adverb -varṇāśramavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria