Declension table of ?varṇāśramadīpa

Deva

MasculineSingularDualPlural
Nominativevarṇāśramadīpaḥ varṇāśramadīpau varṇāśramadīpāḥ
Vocativevarṇāśramadīpa varṇāśramadīpau varṇāśramadīpāḥ
Accusativevarṇāśramadīpam varṇāśramadīpau varṇāśramadīpān
Instrumentalvarṇāśramadīpena varṇāśramadīpābhyām varṇāśramadīpaiḥ varṇāśramadīpebhiḥ
Dativevarṇāśramadīpāya varṇāśramadīpābhyām varṇāśramadīpebhyaḥ
Ablativevarṇāśramadīpāt varṇāśramadīpābhyām varṇāśramadīpebhyaḥ
Genitivevarṇāśramadīpasya varṇāśramadīpayoḥ varṇāśramadīpānām
Locativevarṇāśramadīpe varṇāśramadīpayoḥ varṇāśramadīpeṣu

Compound varṇāśramadīpa -

Adverb -varṇāśramadīpam -varṇāśramadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria