Declension table of varṇāśramadharma

Deva

MasculineSingularDualPlural
Nominativevarṇāśramadharmaḥ varṇāśramadharmau varṇāśramadharmāḥ
Vocativevarṇāśramadharma varṇāśramadharmau varṇāśramadharmāḥ
Accusativevarṇāśramadharmam varṇāśramadharmau varṇāśramadharmān
Instrumentalvarṇāśramadharmeṇa varṇāśramadharmābhyām varṇāśramadharmaiḥ varṇāśramadharmebhiḥ
Dativevarṇāśramadharmāya varṇāśramadharmābhyām varṇāśramadharmebhyaḥ
Ablativevarṇāśramadharmāt varṇāśramadharmābhyām varṇāśramadharmebhyaḥ
Genitivevarṇāśramadharmasya varṇāśramadharmayoḥ varṇāśramadharmāṇām
Locativevarṇāśramadharme varṇāśramadharmayoḥ varṇāśramadharmeṣu

Compound varṇāśramadharma -

Adverb -varṇāśramadharmam -varṇāśramadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria