Declension table of varṇāśrama

Deva

NeuterSingularDualPlural
Nominativevarṇāśramam varṇāśrame varṇāśramāṇi
Vocativevarṇāśrama varṇāśrame varṇāśramāṇi
Accusativevarṇāśramam varṇāśrame varṇāśramāṇi
Instrumentalvarṇāśrameṇa varṇāśramābhyām varṇāśramaiḥ
Dativevarṇāśramāya varṇāśramābhyām varṇāśramebhyaḥ
Ablativevarṇāśramāt varṇāśramābhyām varṇāśramebhyaḥ
Genitivevarṇāśramasya varṇāśramayoḥ varṇāśramāṇām
Locativevarṇāśrame varṇāśramayoḥ varṇāśrameṣu

Compound varṇāśrama -

Adverb -varṇāśramam -varṇāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria