Declension table of varṇāvara

Deva

NeuterSingularDualPlural
Nominativevarṇāvaram varṇāvare varṇāvarāṇi
Vocativevarṇāvara varṇāvare varṇāvarāṇi
Accusativevarṇāvaram varṇāvare varṇāvarāṇi
Instrumentalvarṇāvareṇa varṇāvarābhyām varṇāvaraiḥ
Dativevarṇāvarāya varṇāvarābhyām varṇāvarebhyaḥ
Ablativevarṇāvarāt varṇāvarābhyām varṇāvarebhyaḥ
Genitivevarṇāvarasya varṇāvarayoḥ varṇāvarāṇām
Locativevarṇāvare varṇāvarayoḥ varṇāvareṣu

Compound varṇāvara -

Adverb -varṇāvaram -varṇāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria