Declension table of varṇāvara

Deva

MasculineSingularDualPlural
Nominativevarṇāvaraḥ varṇāvarau varṇāvarāḥ
Vocativevarṇāvara varṇāvarau varṇāvarāḥ
Accusativevarṇāvaram varṇāvarau varṇāvarān
Instrumentalvarṇāvareṇa varṇāvarābhyām varṇāvaraiḥ varṇāvarebhiḥ
Dativevarṇāvarāya varṇāvarābhyām varṇāvarebhyaḥ
Ablativevarṇāvarāt varṇāvarābhyām varṇāvarebhyaḥ
Genitivevarṇāvarasya varṇāvarayoḥ varṇāvarāṇām
Locativevarṇāvare varṇāvarayoḥ varṇāvareṣu

Compound varṇāvara -

Adverb -varṇāvaram -varṇāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria