Declension table of ?varṇātmaka

Deva

MasculineSingularDualPlural
Nominativevarṇātmakaḥ varṇātmakau varṇātmakāḥ
Vocativevarṇātmaka varṇātmakau varṇātmakāḥ
Accusativevarṇātmakam varṇātmakau varṇātmakān
Instrumentalvarṇātmakena varṇātmakābhyām varṇātmakaiḥ varṇātmakebhiḥ
Dativevarṇātmakāya varṇātmakābhyām varṇātmakebhyaḥ
Ablativevarṇātmakāt varṇātmakābhyām varṇātmakebhyaḥ
Genitivevarṇātmakasya varṇātmakayoḥ varṇātmakānām
Locativevarṇātmake varṇātmakayoḥ varṇātmakeṣu

Compound varṇātmaka -

Adverb -varṇātmakam -varṇātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria