Declension table of ?varṇāpeta

Deva

NeuterSingularDualPlural
Nominativevarṇāpetam varṇāpete varṇāpetāni
Vocativevarṇāpeta varṇāpete varṇāpetāni
Accusativevarṇāpetam varṇāpete varṇāpetāni
Instrumentalvarṇāpetena varṇāpetābhyām varṇāpetaiḥ
Dativevarṇāpetāya varṇāpetābhyām varṇāpetebhyaḥ
Ablativevarṇāpetāt varṇāpetābhyām varṇāpetebhyaḥ
Genitivevarṇāpetasya varṇāpetayoḥ varṇāpetānām
Locativevarṇāpete varṇāpetayoḥ varṇāpeteṣu

Compound varṇāpeta -

Adverb -varṇāpetam -varṇāpetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria