Declension table of ?varṇāntaragamana

Deva

NeuterSingularDualPlural
Nominativevarṇāntaragamanam varṇāntaragamane varṇāntaragamanāni
Vocativevarṇāntaragamana varṇāntaragamane varṇāntaragamanāni
Accusativevarṇāntaragamanam varṇāntaragamane varṇāntaragamanāni
Instrumentalvarṇāntaragamanena varṇāntaragamanābhyām varṇāntaragamanaiḥ
Dativevarṇāntaragamanāya varṇāntaragamanābhyām varṇāntaragamanebhyaḥ
Ablativevarṇāntaragamanāt varṇāntaragamanābhyām varṇāntaragamanebhyaḥ
Genitivevarṇāntaragamanasya varṇāntaragamanayoḥ varṇāntaragamanānām
Locativevarṇāntaragamane varṇāntaragamanayoḥ varṇāntaragamaneṣu

Compound varṇāntaragamana -

Adverb -varṇāntaragamanam -varṇāntaragamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria