Declension table of ?varṇāntara

Deva

NeuterSingularDualPlural
Nominativevarṇāntaram varṇāntare varṇāntarāṇi
Vocativevarṇāntara varṇāntare varṇāntarāṇi
Accusativevarṇāntaram varṇāntare varṇāntarāṇi
Instrumentalvarṇāntareṇa varṇāntarābhyām varṇāntaraiḥ
Dativevarṇāntarāya varṇāntarābhyām varṇāntarebhyaḥ
Ablativevarṇāntarāt varṇāntarābhyām varṇāntarebhyaḥ
Genitivevarṇāntarasya varṇāntarayoḥ varṇāntarāṇām
Locativevarṇāntare varṇāntarayoḥ varṇāntareṣu

Compound varṇāntara -

Adverb -varṇāntaram -varṇāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria