Declension table of varṇāgama

Deva

MasculineSingularDualPlural
Nominativevarṇāgamaḥ varṇāgamau varṇāgamāḥ
Vocativevarṇāgama varṇāgamau varṇāgamāḥ
Accusativevarṇāgamam varṇāgamau varṇāgamān
Instrumentalvarṇāgamena varṇāgamābhyām varṇāgamaiḥ varṇāgamebhiḥ
Dativevarṇāgamāya varṇāgamābhyām varṇāgamebhyaḥ
Ablativevarṇāgamāt varṇāgamābhyām varṇāgamebhyaḥ
Genitivevarṇāgamasya varṇāgamayoḥ varṇāgamānām
Locativevarṇāgame varṇāgamayoḥ varṇāgameṣu

Compound varṇāgama -

Adverb -varṇāgamam -varṇāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria