Declension table of ?varṇaṭa

Deva

MasculineSingularDualPlural
Nominativevarṇaṭaḥ varṇaṭau varṇaṭāḥ
Vocativevarṇaṭa varṇaṭau varṇaṭāḥ
Accusativevarṇaṭam varṇaṭau varṇaṭān
Instrumentalvarṇaṭena varṇaṭābhyām varṇaṭaiḥ varṇaṭebhiḥ
Dativevarṇaṭāya varṇaṭābhyām varṇaṭebhyaḥ
Ablativevarṇaṭāt varṇaṭābhyām varṇaṭebhyaḥ
Genitivevarṇaṭasya varṇaṭayoḥ varṇaṭānām
Locativevarṇaṭe varṇaṭayoḥ varṇaṭeṣu

Compound varṇaṭa -

Adverb -varṇaṭam -varṇaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria