Declension table of ?vapurmalasamācitā

Deva

FeminineSingularDualPlural
Nominativevapurmalasamācitā vapurmalasamācite vapurmalasamācitāḥ
Vocativevapurmalasamācite vapurmalasamācite vapurmalasamācitāḥ
Accusativevapurmalasamācitām vapurmalasamācite vapurmalasamācitāḥ
Instrumentalvapurmalasamācitayā vapurmalasamācitābhyām vapurmalasamācitābhiḥ
Dativevapurmalasamācitāyai vapurmalasamācitābhyām vapurmalasamācitābhyaḥ
Ablativevapurmalasamācitāyāḥ vapurmalasamācitābhyām vapurmalasamācitābhyaḥ
Genitivevapurmalasamācitāyāḥ vapurmalasamācitayoḥ vapurmalasamācitānām
Locativevapurmalasamācitāyām vapurmalasamācitayoḥ vapurmalasamācitāsu

Adverb -vapurmalasamācitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria