Declension table of ?vapurmalasamācita

Deva

NeuterSingularDualPlural
Nominativevapurmalasamācitam vapurmalasamācite vapurmalasamācitāni
Vocativevapurmalasamācita vapurmalasamācite vapurmalasamācitāni
Accusativevapurmalasamācitam vapurmalasamācite vapurmalasamācitāni
Instrumentalvapurmalasamācitena vapurmalasamācitābhyām vapurmalasamācitaiḥ
Dativevapurmalasamācitāya vapurmalasamācitābhyām vapurmalasamācitebhyaḥ
Ablativevapurmalasamācitāt vapurmalasamācitābhyām vapurmalasamācitebhyaḥ
Genitivevapurmalasamācitasya vapurmalasamācitayoḥ vapurmalasamācitānām
Locativevapurmalasamācite vapurmalasamācitayoḥ vapurmalasamāciteṣu

Compound vapurmalasamācita -

Adverb -vapurmalasamācitam -vapurmalasamācitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria