Declension table of ?vapurmalasamācita

Deva

MasculineSingularDualPlural
Nominativevapurmalasamācitaḥ vapurmalasamācitau vapurmalasamācitāḥ
Vocativevapurmalasamācita vapurmalasamācitau vapurmalasamācitāḥ
Accusativevapurmalasamācitam vapurmalasamācitau vapurmalasamācitān
Instrumentalvapurmalasamācitena vapurmalasamācitābhyām vapurmalasamācitaiḥ vapurmalasamācitebhiḥ
Dativevapurmalasamācitāya vapurmalasamācitābhyām vapurmalasamācitebhyaḥ
Ablativevapurmalasamācitāt vapurmalasamācitābhyām vapurmalasamācitebhyaḥ
Genitivevapurmalasamācitasya vapurmalasamācitayoḥ vapurmalasamācitānām
Locativevapurmalasamācite vapurmalasamācitayoḥ vapurmalasamāciteṣu

Compound vapurmalasamācita -

Adverb -vapurmalasamācitam -vapurmalasamācitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria