Declension table of ?vapurguṇa

Deva

MasculineSingularDualPlural
Nominativevapurguṇaḥ vapurguṇau vapurguṇāḥ
Vocativevapurguṇa vapurguṇau vapurguṇāḥ
Accusativevapurguṇam vapurguṇau vapurguṇān
Instrumentalvapurguṇena vapurguṇābhyām vapurguṇaiḥ vapurguṇebhiḥ
Dativevapurguṇāya vapurguṇābhyām vapurguṇebhyaḥ
Ablativevapurguṇāt vapurguṇābhyām vapurguṇebhyaḥ
Genitivevapurguṇasya vapurguṇayoḥ vapurguṇānām
Locativevapurguṇe vapurguṇayoḥ vapurguṇeṣu

Compound vapurguṇa -

Adverb -vapurguṇam -vapurguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria