Declension table of ?vapuṣya

Deva

NeuterSingularDualPlural
Nominativevapuṣyam vapuṣye vapuṣyāṇi
Vocativevapuṣya vapuṣye vapuṣyāṇi
Accusativevapuṣyam vapuṣye vapuṣyāṇi
Instrumentalvapuṣyeṇa vapuṣyābhyām vapuṣyaiḥ
Dativevapuṣyāya vapuṣyābhyām vapuṣyebhyaḥ
Ablativevapuṣyāt vapuṣyābhyām vapuṣyebhyaḥ
Genitivevapuṣyasya vapuṣyayoḥ vapuṣyāṇām
Locativevapuṣye vapuṣyayoḥ vapuṣyeṣu

Compound vapuṣya -

Adverb -vapuṣyam -vapuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria