Declension table of ?vapuṣmattā

Deva

FeminineSingularDualPlural
Nominativevapuṣmattā vapuṣmatte vapuṣmattāḥ
Vocativevapuṣmatte vapuṣmatte vapuṣmattāḥ
Accusativevapuṣmattām vapuṣmatte vapuṣmattāḥ
Instrumentalvapuṣmattayā vapuṣmattābhyām vapuṣmattābhiḥ
Dativevapuṣmattāyai vapuṣmattābhyām vapuṣmattābhyaḥ
Ablativevapuṣmattāyāḥ vapuṣmattābhyām vapuṣmattābhyaḥ
Genitivevapuṣmattāyāḥ vapuṣmattayoḥ vapuṣmattānām
Locativevapuṣmattāyām vapuṣmattayoḥ vapuṣmattāsu

Adverb -vapuṣmattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria