Declension table of ?vapuṣmatī

Deva

FeminineSingularDualPlural
Nominativevapuṣmatī vapuṣmatyau vapuṣmatyaḥ
Vocativevapuṣmati vapuṣmatyau vapuṣmatyaḥ
Accusativevapuṣmatīm vapuṣmatyau vapuṣmatīḥ
Instrumentalvapuṣmatyā vapuṣmatībhyām vapuṣmatībhiḥ
Dativevapuṣmatyai vapuṣmatībhyām vapuṣmatībhyaḥ
Ablativevapuṣmatyāḥ vapuṣmatībhyām vapuṣmatībhyaḥ
Genitivevapuṣmatyāḥ vapuṣmatyoḥ vapuṣmatīnām
Locativevapuṣmatyām vapuṣmatyoḥ vapuṣmatīṣu

Compound vapuṣmati - vapuṣmatī -

Adverb -vapuṣmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria