Declension table of ?vapuṣmata

Deva

MasculineSingularDualPlural
Nominativevapuṣmataḥ vapuṣmatau vapuṣmatāḥ
Vocativevapuṣmata vapuṣmatau vapuṣmatāḥ
Accusativevapuṣmatam vapuṣmatau vapuṣmatān
Instrumentalvapuṣmatena vapuṣmatābhyām vapuṣmataiḥ vapuṣmatebhiḥ
Dativevapuṣmatāya vapuṣmatābhyām vapuṣmatebhyaḥ
Ablativevapuṣmatāt vapuṣmatābhyām vapuṣmatebhyaḥ
Genitivevapuṣmatasya vapuṣmatayoḥ vapuṣmatānām
Locativevapuṣmate vapuṣmatayoḥ vapuṣmateṣu

Compound vapuṣmata -

Adverb -vapuṣmatam -vapuṣmatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria