Declension table of vapuṣmat

Deva

MasculineSingularDualPlural
Nominativevapuṣmān vapuṣmantau vapuṣmantaḥ
Vocativevapuṣman vapuṣmantau vapuṣmantaḥ
Accusativevapuṣmantam vapuṣmantau vapuṣmataḥ
Instrumentalvapuṣmatā vapuṣmadbhyām vapuṣmadbhiḥ
Dativevapuṣmate vapuṣmadbhyām vapuṣmadbhyaḥ
Ablativevapuṣmataḥ vapuṣmadbhyām vapuṣmadbhyaḥ
Genitivevapuṣmataḥ vapuṣmatoḥ vapuṣmatām
Locativevapuṣmati vapuṣmatoḥ vapuṣmatsu

Compound vapuṣmat -

Adverb -vapuṣmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria