Declension table of ?vapuṣa

Deva

NeuterSingularDualPlural
Nominativevapuṣam vapuṣe vapuṣāṇi
Vocativevapuṣa vapuṣe vapuṣāṇi
Accusativevapuṣam vapuṣe vapuṣāṇi
Instrumentalvapuṣeṇa vapuṣābhyām vapuṣaiḥ
Dativevapuṣāya vapuṣābhyām vapuṣebhyaḥ
Ablativevapuṣāt vapuṣābhyām vapuṣebhyaḥ
Genitivevapuṣasya vapuṣayoḥ vapuṣāṇām
Locativevapuṣe vapuṣayoḥ vapuṣeṣu

Compound vapuṣa -

Adverb -vapuṣam -vapuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria