Declension table of ?vapuṣa

Deva

MasculineSingularDualPlural
Nominativevapuṣaḥ vapuṣau vapuṣāḥ
Vocativevapuṣa vapuṣau vapuṣāḥ
Accusativevapuṣam vapuṣau vapuṣān
Instrumentalvapuṣeṇa vapuṣābhyām vapuṣaiḥ vapuṣebhiḥ
Dativevapuṣāya vapuṣābhyām vapuṣebhyaḥ
Ablativevapuṣāt vapuṣābhyām vapuṣebhyaḥ
Genitivevapuṣasya vapuṣayoḥ vapuṣāṇām
Locativevapuṣe vapuṣayoḥ vapuṣeṣu

Compound vapuṣa -

Adverb -vapuṣam -vapuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria