Declension table of ?vapuṣṭara

Deva

MasculineSingularDualPlural
Nominativevapuṣṭaraḥ vapuṣṭarau vapuṣṭarāḥ
Vocativevapuṣṭara vapuṣṭarau vapuṣṭarāḥ
Accusativevapuṣṭaram vapuṣṭarau vapuṣṭarān
Instrumentalvapuṣṭareṇa vapuṣṭarābhyām vapuṣṭaraiḥ
Dativevapuṣṭarāya vapuṣṭarābhyām vapuṣṭarebhyaḥ
Ablativevapuṣṭarāt vapuṣṭarābhyām vapuṣṭarebhyaḥ
Genitivevapuṣṭarasya vapuṣṭarayoḥ vapuṣṭarāṇām
Locativevapuṣṭare vapuṣṭarayoḥ vapuṣṭareṣu

Compound vapuṣṭara -

Adverb -vapuṣṭaram -vapuṣṭarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria