Declension table of ?vapuṣṭama

Deva

NeuterSingularDualPlural
Nominativevapuṣṭamam vapuṣṭame vapuṣṭamāni
Vocativevapuṣṭama vapuṣṭame vapuṣṭamāni
Accusativevapuṣṭamam vapuṣṭame vapuṣṭamāni
Instrumentalvapuṣṭamena vapuṣṭamābhyām vapuṣṭamaiḥ
Dativevapuṣṭamāya vapuṣṭamābhyām vapuṣṭamebhyaḥ
Ablativevapuṣṭamāt vapuṣṭamābhyām vapuṣṭamebhyaḥ
Genitivevapuṣṭamasya vapuṣṭamayoḥ vapuṣṭamānām
Locativevapuṣṭame vapuṣṭamayoḥ vapuṣṭameṣu

Compound vapuṣṭama -

Adverb -vapuṣṭamam -vapuṣṭamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria