Declension table of ?vapuṣṭamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vapuṣṭamaḥ | vapuṣṭamau | vapuṣṭamāḥ |
Vocative | vapuṣṭama | vapuṣṭamau | vapuṣṭamāḥ |
Accusative | vapuṣṭamam | vapuṣṭamau | vapuṣṭamān |
Instrumental | vapuṣṭamena | vapuṣṭamābhyām | vapuṣṭamaiḥ |
Dative | vapuṣṭamāya | vapuṣṭamābhyām | vapuṣṭamebhyaḥ |
Ablative | vapuṣṭamāt | vapuṣṭamābhyām | vapuṣṭamebhyaḥ |
Genitive | vapuṣṭamasya | vapuṣṭamayoḥ | vapuṣṭamānām |
Locative | vapuṣṭame | vapuṣṭamayoḥ | vapuṣṭameṣu |