Declension table of ?vapuṣṭama

Deva

MasculineSingularDualPlural
Nominativevapuṣṭamaḥ vapuṣṭamau vapuṣṭamāḥ
Vocativevapuṣṭama vapuṣṭamau vapuṣṭamāḥ
Accusativevapuṣṭamam vapuṣṭamau vapuṣṭamān
Instrumentalvapuṣṭamena vapuṣṭamābhyām vapuṣṭamaiḥ vapuṣṭamebhiḥ
Dativevapuṣṭamāya vapuṣṭamābhyām vapuṣṭamebhyaḥ
Ablativevapuṣṭamāt vapuṣṭamābhyām vapuṣṭamebhyaḥ
Genitivevapuṣṭamasya vapuṣṭamayoḥ vapuṣṭamānām
Locativevapuṣṭame vapuṣṭamayoḥ vapuṣṭameṣu

Compound vapuṣṭama -

Adverb -vapuṣṭamam -vapuṣṭamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria